सप्त मोक्षपुर्यः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयसंस्कृतौ मोक्षस्य परिकल्पना दृढा अस्ति । मानवानां जीवनस्य चरमं परमं च लक्ष्यं कैवल्यम्(मोक्षः) एव । द्वादशज्योतिर्लिङ्गानां दर्शनेन सप्तपुण्यपुरीणां दर्शनेन अथवा तत्रैव देहत्यागेन आत्मा सायुज्यं लभते इति दृढः विश्वासः भारतीयानां हृदये प्रतिष्ठते ।

फलकम्:मोक्षपुर्यः

"https://sa.bharatpedia.org/index.php?title=सप्त_मोक्षपुर्यः&oldid=456" इत्यस्माद् प्रतिप्राप्तम्