ष्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ष् कारः
उच्चारणम्

अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः अवर्गीयव्यञ्जनस्य षष्ठः वर्णः । वर्णमालायां एकत्रिंशः व्यञ्जनवर्णः। " शषसहा ऊष्माणः" ऋटुरषाणां मूर्धा " -सि० कौ

नानार्थाः

"षः स्वर्गे विषये च ना। षा स्त्री रमायां षं क्लीबं गर्भे मोक्षावसानयोः " नानार्थरत्नमाला

  1. केशः
  2. स्वर्गः
  3. षा, लक्ष्मी
  4. देश(न)
  5. गर्भः
  6. मोक्षम्
  7. अवसानम्

"षः कचे पुंसि विज्ञेयः श्रेष्ठे स्यादभिधेयवत्" मेदिनीकोशः

  1. प्रलय(वि)
  2. श्रेष्ठः
"https://sa.bharatpedia.org/index.php?title=ष्&oldid=5789" इत्यस्माद् प्रतिप्राप्तम्