श्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

श् कारः
उच्चारणम्

अस्य उच्चारणस्थानं तालु अस्ति । एषः अवर्गीयव्यञ्जनस्य पञ्चमः वर्णः । वर्णमालायां त्रिंशः व्यञ्जनहल्वर्णः। " शषसहा ऊष्माणः" इचुयशानां तालु" -सि० कौ

नानार्थाः

”शो वल्मीके शिवे कूर्मे भूपे शिषे तनूकृतौ" - नानार्थरव०

  1. राजा
  2. कूर्मः
  3. शिवः
  4. वल्मीकः
  5. तनूकरणम्

"शं सुखे क्लीबे शास्त्रे श्रेयसि मङ्गले । कीर्तौ शक्रायुधे स्वर्गे परोक्षे तु त्रिलिङ्गकः । शमव्ययं च सौख्यार्थे "- नानार्थरत्नमाला

  1. सुखम्
  2. शास्त्रम्
  3. श्रेयः
  4. मङ्गलम्
  5. कीर्तिः
  6. इन्द्रधनुः
  7. स्वर्गम्(वि)
  8. परोक्षम्
  9. सौख्यम्
"https://sa.bharatpedia.org/index.php?title=श्&oldid=9737" इत्यस्माद् प्रतिप्राप्तम्