शुष्कफलानि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
शुष्कफलानि

वृक्षेभ्यः लताभ्यः वा प्राप्तानि पक्वानि सरसानि फलानि बहुकालं रक्षितं न भवन्ति । अतः कानिचन फलानि आतपे छायायां वां शोषयित्वा रक्षितुं शक्यते । तत्र क्वचित् रासायनिकपदार्थाः अपि उपयुज्यन्ते । एतादृषानि शोषितपलानि भक्षणे अतीव रुचिकराणि कानिचन आयुर्वेदीयक्रमेण आरोग्यवर्धकानि अपि भवन्ति ।

फलकम्:फलानि

"https://sa.bharatpedia.org/index.php?title=शुष्कफलानि&oldid=8502" इत्यस्माद् प्रतिप्राप्तम्