विश्व-संस्कृत-सम्मेलनम् (पञ्चदशम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पञ्चदशस्य विश्व-संस्कृत-सम्मेलनस्य आयोजनं राष्ट्रियसंस्कृतसंस्थानम् इति मानितविश्वविद्यालयेन दिल्ल्यां विज्ञानभवने क्रियमाणमस्ति। भारतस्य प्रधानमन्त्रिणा 5 तारिकायां जनवरीमासस्य तु एतस्य सम्मेलनस्योद्घाटनं कृतम्। एतत् सम्मेलनं जनवरीमासस्य 10 तारिकां यावत् प्रचलिष्यति, अस्मिँश्च देशविदेशेभ्यः संस्कृतविद्वांसः प्रतिभागित्वं निर्वहिष्यन्ति।

सम्मेलनस्यैतस्य आयोजनम् इन्टर्नेश्नल् असोसिएशन् ऑव् संस्कृत स्टडीज़् इत्यस्य सहयोगेन क्रियते।

बाह्यतन्तूनि

सम्बन्धिता वार्ता एका

सम्बद्धाः लेखाः