विद्याविभागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पीठिका

विद्याविहीनः पशोस्समानः इति वचनानुगुणं जीवने किमपि साधनीयं चेत् विद्या अथवा सिक्षा आवश्यकी एव । अतः सर्वैः बाल्ययौवनकाले एव विद्या प्रापणीया इति धिया सर्वकारेण अयं विभागः प्रकल्पितः । राज्येषु सर्वत्र कोणे कोणे अपि पाठशालाः यथा भवेयुः तथा व्यवस्थापनं विद्यादानस्य सौगम्यं भवेत् इति अस्य विभागस्य लक्ष्यम् ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=विद्याविभागः&oldid=473" इत्यस्माद् प्रतिप्राप्तम्