विद्याभूषणः (सङ्गीतकारः)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
विद्याभूषणः

श्री विद्याभूषणः (Vidyabhushana) प्रसिद्धः कर्नाटकसङ्गीतज्ञः वर्तते ।

जननम्

कर्नाटकस्य दक्षिणकन्नडमण्डले जन्म प्राप्तवान् । विद्याभूषणस्य पिता गोविन्दाचार्यः। मातुः नाम मन्दाकिनियम्मा । एषः ’दासवरेण्य पुरन्दरदासर रचनेगळु' (knः ದಾಸವರೇಣ್ಯ ಪುರಂದರ ದಾಸರ ರಚನೆಗಳು) (दासवरेण्यपुरन्दरदासेन रचितानि गीतानि)’ पुस्तकेन आकृष्टः तथैव हरिदाससाहित्ये अपि ।

बाल्यम्

बाल्यादारभ्य सङ्गीते विद्याभूषणः लघु वयसि एव उडुपी प्रदेशस्य श्री बी. वी. नारायण ऐताळस्य शिष्यः भूत्वा कतिचन वर्षाः सङ्गीतशास्त्राभ्यासं कृतवान्। सङ्गीत कलानिधि श्री आर्. के. श्रीकण्ठन् तथा मदरास प्रदेशीयः श्री टी. वी. गोपालकृष्णन् महाभागयोः मार्गदर्शने साधनां कृतवान्। सदा सङ्गीत प्रसारकायेर् एव भवति।

गृहस्थाश्रमात् पूर्वम् विद्याभूषणः सुब्रह्मण्यमठस्य मठाधिपतिः भूत्वा सेवां कुर्वन् आसीत् । कारणान्तरेण सः सन्यासाश्रमं परित्यज्य गृहस्थाश्रमं प्रविष्ठवान् । पूर्वारभ्य कर्नाटकशास्त्रीयसङ्गीतक्षेत्रे एतस्य रुचिः, परिश्रमः, सिद्धिश्च आसीत् । कन्नडभाषायाः हरिदाससाहित्यसम्बद्धकृतिभ्यः रागं संयुज्य गीतवानपि । अधुना दाससाहित्यस्य, माध्वसाहित्यस्य प्रचारः एव स्वस्य जीवनस्य प्रमुखं कार्यमस्ति । एतावता शताधिकाः ध्वनिमुद्रिकाः एतेन लोकर्पिताः। न केवलं भारते, अन्येषु देशेषु अपि एतस्य गायनस्य प्रसिद्धिः वर्तते । दासरपदगळु’ (पुरन्दरदासस्य गीतानि) इति। सामान्यतः दशक द्वयेभ्यः ’शास्त्रीय गायने’ सः स्वस्य जीवनं अर्पितवान् अस्ति। शतमं तनु निन्नदु जीवननिन्नदु (शरीरः भवतः, मनः भवतः) १९९९ तमे वषेर्, अमेरिक संयुक्त संस्थानस्य कोणे गत्वा स्वस्य अमोघ गायनेन तत्रत्य कन्नडिगानां प्रीतीं प्राप्तवानस्ति। भक्ति भारती प्रतिष्ठानस्य मूल स्थापकेषु एषः एकः। एतद् प्रतिष्ठानं पुरन्दरदासस्य आराधना समये, दासानां पुण्यदिनसमये भक्ति सङ्गीतस्य कार्यक्रमान् आयोजयित्वा सुप्रसिद्ध कलाकारैः प्रस्तुतं कुर्वन्ति। विद्याभूषणः इदानीम् बेङ्गळूरुनगरे स्वस्य पत्नी तथा द्वौ पुत्राभिः सह वसति। केण्डसम्पिगे पत्रिकायां ’नेनपे सङ्गीत’ (स्मरणमेव सङ्गीतं) इति नाम्ना अङ्कणे विद्याभूषणः स्वस्य ’स्मरणस्य चक्रकः’अस्मिन् विषये पठिताभिः सहः संभाषयन् भवति।

पुरस्काराः

  • ” सन्, १९९४ तमे वषेर् ’सङ्गीत विद्यानिधि’ प्रशस्तिः।
  • ”कर्नाटकस्य हम्पी विश्व विद्यालयतः गौरव ’डाक्टरेट्’ प्राप्तवान् भवति।

बाह्यानुबन्धाः



फलकम्:भारतस्य शास्त्रीसङ्गीतकाराः