विद्याभारती

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



विद्याभारती तु राष्ट्रियस्वयंसेवकसङ्घद्वारा सञ्चालितानां विद्यालयानाम् उच्चशिक्षासंस्थानानाञ्च सङ्गठनम् वर्तते।

विद्याभारती

एतस्याः स्थापना १९७७ तमे ख्रिष्टाब्दे अभवत्। एषा तु २००९ वर्षस्य स्थित्यनुसारेण शिक्षा क्षेत्रे बृहत्तमसङ्गठनत्वेन तिष्ठति।

विद्याभारत्यन्तर्गते भारतवर्षे २८,८६१ शैक्षिकसंस्थानानि कार्यरतानि सन्ति, तेषु च १५७,७४१ आचार्याः ३२,३३,३७७ सङ्ख्याकान् छात्रान् छात्राश्च अध्यापयन्तः सन्ति।[१]

लक्ष्यम्

राष्ट्रियस्य शिक्षाप्रणाल्याः विकासः, येन यूनां पुरुषाणां महिलानां च एतादृशः समूहः सम्भवेत्, यस्तु - • हिन्दुत्वार्थे सङ्कल्पितः स्यात्, राष्ट्रभक्त्या च ओतप्रोतः स्यात्, • शरीरदृष्ट्या, स्फूर्तिदृष्ट्या, मनोदृष्ट्या तथा च आध्यात्मिकदृष्ट्या पूर्णतया विकसितः स्यात्, • दैनन्दिनजीवनस्य परिस्थितीनाम् आहवं साफल्येन विजेतुं सक्षमाः स्युः, • तेषां भ्रातृणां भगिनीनां च सेवायां समर्पिताः स्युः ये तु ग्रामेषु, वनेषु, गुहासु, लघुकुटीषु च निवसन्ति, वञ्चिताः दरिद्राश्च सन्ति, येन ते सामाजिकाशुभानां अन्यायानां च शृङ्ख्लैः मुक्ताः स्युः, तथा च • एवं समर्पिताः, ते एकं समरसं, समृद्धं संस्कृतिदृष्ट्याऽपि समृद्धं च राष्ट्रं निर्मातुं योगदातारः स्युः।

सन्दर्भाः

  1. Statistics. Vidya Bharati Akhil Bharatiya Shiksha Sansthan. Vidyabharati.org. Retrieved on 2012-03-24.

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=विद्याभारती&oldid=8930" इत्यस्माद् प्रतिप्राप्तम्