वाणीविलाससागरजलबन्धः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


परिचयः

कर्णाटाकस्य अतिप्राचिनजलबन्धेषु अयम् अन्यतमः । वाणीविलाससागरजलबन्धः वेदावतीनदीम् अवरुध्य अयं मारिकणिवे इति प्रदेशे निर्मितः । चित्रदुर्गमण्डलस्य हिरियूरतः २०कि.मी.दूरे अस्ति । अस्य औन्नत्यं ५०मी. दैर्घ्यं ४०५मी. १३५पादपरिमितिपर्यन्तं जलसङ्ग्रहं कर्तुं शक्यते । एतस्मात् जलबन्धात् हिरियूरु उपमण्डलस्य बहुभागः जलसम्पन्नः भवति ।

फलकम्:कर्णाटकस्य जलबन्धाः

"https://sa.bharatpedia.org/index.php?title=वाणीविलाससागरजलबन्धः&oldid=5197" इत्यस्माद् प्रतिप्राप्तम्