लोहितमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

लोहितजनपदम् (Lohit District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं तेझुनगरम्

फलकम्:Infobox settlement

भौगोलिकम्

लोहितमण्डलस्य विस्तारः २४०८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरे चीना देशः अस्ति । अस्मिन् मण्डले लोहित नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं लोहितमण्डलस्य जनसङ्ख्या १४५५३८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ६९.८८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि-

१.तेझु

२.चौकम्

३.नम्साइ

४.लेकन्ग्

बाह्यानुबन्धाः

फलकम्:अरुणाचलप्रदेशस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=लोहितमण्डलम्&oldid=1298" इत्यस्माद् प्रतिप्राप्तम्