लाला लाजपत राय

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


अस्य जीवितकालः क्रि.श.१८६५ जनवरि २८तः क्रि.श. १९२८तमवर्षस्य नवेम्बर् १७पर्यन्तम् । पञ्जाबस्य जनाः एतं केसरी इति आह्वयन्ति स्म । लाला लजपत् रायः मुन्शी राधा किशन् आज़ाद् गुलाब् देवी दम्पत्योः ज्येष्टपुत्ररूपेण पञ्जाबस्य नधुडिके ग्रामे अजायत । लाल् बाल् पाल् इति ख्यतेषु भारतीयराष्टियकङ्ग्रेस्पक्षस्य क्रानिकारिदेशभक्तत्रयेषु अयम् अन्यतमः । अपरौ लोकमान्यः बालगङ्गाधर तिलकः बिपिन् चन्द्र पालः च ।

फलकम्:भारतस्य स्वातन्त्र्यसङ्ग्रामः

"https://sa.bharatpedia.org/index.php?title=लाला_लाजपत_राय&oldid=3534" इत्यस्माद् प्रतिप्राप्तम्