मौक्तिकमालाछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


लक्षणम्

मौक्तिकमाला यदि भतनात् गौ ।

यत्र प्रत्येकम् अपि चरणे क्रमशः एकः भगणः, एकः तगणः, एकः नगणः तथा च गुरुद्वयं भवति तद्वृत्तं मौक्तिकमालावृत्तम् इति उद्यते ।

उदाहरणम्

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=मौक्तिकमालाछन्दः&oldid=4076" इत्यस्माद् प्रतिप्राप्तम्