मेघरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


मेघरागः(मल्हार) (Megha/ Meghamalhar Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । "काफिथाट्" गणस्य रागः भवति । करुणरसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः षड्जः (स) भवति । एवं संवादिस्वरः पञ्चमः (प) भवति । ओडवजात्यासहितः रागः भवति ।

  • आरोहः - स म रे म प नि नि स
  • अवरोहः - स नि प म रे, ग म रे स
  • पक्कड - म प रे स, नि स रे स, नि प

समयः

मध्याह्नकालः अस्य रागस्य प्रशस्तकालः भवति । वर्षाकालः अतीवोत्तमकालः।

थाट्

  • काफि

बाह्यसम्पर्कतन्तुः

फलकम्:हिन्दूस्थानीयसङ्गीतम्

"https://sa.bharatpedia.org/index.php?title=मेघरागः&oldid=4190" इत्यस्माद् प्रतिप्राप्तम्