महिमभट्टः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


महिमभट्टः (Mahimabhatta) एकः संस्कृतस्य आलङ्कारिकः विद्यते । एतस्य अन्यदपि नाम राजानकः इति आसीत् । एषः काश्मीरप्रदेशीयः । एतस्य पितुः नाम श्रीधैर्यः इति । एतेन व्यक्तिविवेकः इति ग्रन्थः लिखितः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=महिमभट्टः&oldid=4424" इत्यस्माद् प्रतिप्राप्तम्