मङ्गलवासरः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


सप्ताहस्य तृतीयः वासरः मङ्गलवासरः । सोमवासरात्परं बुधवासरात्पूर्वम् अयं वासरः तिष्ठति । कुजवासरः अङ्गारकवासरः इत्यपि अस्य नामानि भवतः । मङ्गलग्रहस्य माम्नि अयं वासरः भवति । देवीपूजार्थम् एतत् दिनं प्रशस्तम् इति भारतीयानां विश्वासः ।

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=मङ्गलवासरः&oldid=5143" इत्यस्माद् प्रतिप्राप्तम्