भाष्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

भाष्यं (Bhashya) नाम विवरणम् इति वक्तुं शक्यते । तत्रापि विवरणम् अर्थात् भाष्यस्य लक्षणं विद्यते.....

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यञ्च भाष्यम् भाष्यविदो विदुः॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भाष्यम्&oldid=388" इत्यस्माद् प्रतिप्राप्तम्