ब्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ब् कारः
उच्चारणम्

अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य तृतीयः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०

नानार्थाः

“बकारो वरुणः प्रोक्तो कलशे बः फलेऽपि च। वक्षः स्थले च बः प्रोक्तो गदायां समुदाहृतः” – एकाक्षरकोशः

  1. वरुणः
  2. कलशः
  3. फलम्
  4. वक्षस्स्थलम्
  5. गदा

“बः कुम्भे वरुणे बिन्दौ विकल्पे च गुरौ मदे। विभूतिकारे कलहे पक्षे गर्भे च पर्वणि”- नानार्थरत्नावलिः

  1. बिन्दुः
  2. विकल्पः
  3. गुरुः
  4. मदः
  5. कलहः
  6. पक्षः
  7. गर्भः
  8. पर्वम्
"https://sa.bharatpedia.org/index.php?title=ब्&oldid=6875" इत्यस्माद् प्रतिप्राप्तम्