प्रद्योतवंशः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रद्योतवंशः सामान्यकालात् पुर्वे पंचमशताब्दे पुराणावन्तिराज्यस्य राजवंशः आसीत्। सेनापतिः पुणिकः वैतिहोत्रम् स्वामिनम् हत्वा स्वसुतम् प्रद्योतम् अभिषिक्तवान्। प्रद्योतानुजः कुमारसेनः महाकालमहे वैरिणा केनचित् वैतिहोत्रेण वेतालेन हतः। प्रद्योतः स्वसेनायाः बलात् 'महासेन' 'चण्ड' इति नामभ्याम् विख्यातः अभवत्। सः वत्सराजेण पारीक्षितेन शतानीकेन द्वौ युधौ अकरोत्। द्वितीये एव युद्धे एव शतानीकःअतिसारव्याधिना मृतः। सः अजातशत्रुशासितमगधजनपदम् अपि विजेतुं प्रायतत। सः सौविरराजेन उद्रायणेन अपि योद्धवान् परम् पराजितः अभवत्। सः स्वभार्यायाम् अंगारवत्याम् गोपालपालकौ नाम द्वौ पुत्रौ वासवदत्ता नाम दुहिता च अलभत। वासवदत्ता शतानीकपुत्रेण उदयनेन अपहृता परिणीता। सः पंचविंशतिः वर्षाणि राज्यम् परिपल्य पन्चत्वम् गतः। मृते पितरि कनिष्ठपुत्रः पालकः राजा अभवत्। एतत् एव संवत्सरे महावीरस्य निर्वाणः अभवत्। द्वात्रिंशतिवर्षाणां अनन्तरम् गोपालसूनुः आर्यकः स्वपिथृव्यम् निहत्य राज्यम् प्राप्नुवत्। तस्मात् कालात् अनन्तरम् अवन्तिवर्धनः अस्य वंशस्य अन्तिमः राजा अभवत्। सः शिशुनागेन हतः।

फलकम्:Interwiki conflict


सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=प्रद्योतवंशः&oldid=9031" इत्यस्माद् प्रतिप्राप्तम्