पौहुनरि पर्वतः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Use dmy datesफलकम्:Infobox mountainपौहुनरिपर्वतः पूर्वहिमालयपर्वतेषु एकः। अयं पर्वतः भारतदेशस्य सिक्किमराज्यस्य तिब्बतदेशस्य​ च सीमायां वर्तते।अपि च काञ्चनजुङ्गातः पूर्वोत्तरदिशि ७५ किलोमितं दूरे विद्यते। टीस्टानदी अत्र उदेति।

पौहुनरिपर्वतः सागरात् ७,१२८ मितं (२३,३८६ चरणानि) उन्नतः अस्ति। एतं पर्वतं प्रथमवारं १९११ तमे वर्षे स्काट्ल्याण्ड्देशस्य​ पर्वतारोहकः अलेक्साण्डर् मिट्चेल् केल्लास् "सोनिः" "टूनेः भ्राता" च​ इति शर्पद्वयेन सह​ आरूढवान्।अशीतिवर्षानन्तरं अप्राकटयत् यत् इदम् आरोहणं १९११ - १९३० संवत्सरयोर्मध्ये  प्रपञ्चे विद्यमानानां पर्वतानां मध्ये उन्नतमिति।[१]

एतान्यपि पश्यन्तु

  • हिमालयस्य उन्नतानाम् आवलिः

References

फलकम्:Reflistफलकम्:Tibet-geo-stub फलकम्:Sikkim-geo-stub

"https://sa.bharatpedia.org/index.php?title=पौहुनरि_पर्वतः&oldid=6641" इत्यस्माद् प्रतिप्राप्तम्