पौषमासः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयकालगणनानुगुणं वर्षस्य १२मासेषु अयं दशमः मासः । पुष्यक्षत्रसम्बद्धः अयं मासः । मार्गशीर्षमासस्य अनन्तरं माघमासात् पूर्वम् अयं मासः तिष्ठति । अस्य मासस्य शून्यमासः इति लोके व्यवहारः । यतो हि अस्मिन् मासे पर्वदिनानि पुण्यतममुहूर्तानि च न भवन्ति । अस्मिन् मासे भारतीयाः जनाः विशेषतः विश्रान्ताः भवन्ति ।

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=पौषमासः&oldid=10864" इत्यस्माद् प्रतिप्राप्तम्