पुरुषोत्तमयोगः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

अध्यायस्य तात्पर्यम्

गीतोपदेशः

पुरषोत्तम्तत्त्वं श्रीमद्भगवद्गीतायाः परमं रहस्यम् अस्ति । इदमेव महत्त्वपूर्णम् आध्यात्मिकञ्च तत्त्वं मन्यते । गीतायां वर्णितम् इदम् तत्त्वं व्यक्ताव्यक्तयोः परे स्थितम् अव्यक्तम् अक्षरञ्चास्ति । अक्षरं ब्रह्म, परं ब्रह्म एव पुरुषोत्तम्तत्त्वं वर्तते । अस्य प्रकृतिर्निकृष्टा विभूतिरस्ति । गीतोक्तम्तानुसारेण अचला प्रकृतिः क्षरसंज्ञकाऽस्ति । कूटस्थोऽधिकारी पुरुषश्च अक्षरसंज्ञकोऽस्ति । अक्षरादपि उत्तमः पुरुषोत्तमोऽस्ति ।

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

जडात्मकात् जगतो भिन्नं चेतनं ब्रह्म अथवाऽव्यक्तप्रकृतेः परे विद्यमानं सचेतनं तत्त्वं अक्षरं ब्रहोत्युच्यते, किन्तु य ईश्वरः एनं विश्वं व्याप्नुवानः अस्मदपि परे विद्यते । जगतः सर्वेषु पदार्षेषु स्थितं तेभ्यः पृथगभूतञ्चाप्यस्ति । तदेव पुरुषोत्तम्तत्वं विश्वानुगं विश्वातीतं चाप्यस्ति । श्रीमद्भगवद्गीतायां प्रतिपादितं यत् तं पुरुषोत्तमं प्रति प्राणिनः सर्वकर्मसमर्पणं स्यात् । तदैव प्राणिनः कल्याणं भविष्यति ।

श्लोकानाम् आवलिः

फलकम्:भगवद्गीता

१५.१ ऊर्ध्वमूलमधश्शाखं….
१५.२ अधश्चोर्ध्व्ं प्रसृताः….
१५.३ न रुपमस्ये ह तथो….
१५.४ ततः पदं तत्परिं….
१५.५ निर्मानमोहाजितं….
१५.६ न तद्भासयते सूर्यो….
१५.७ ममैवांशो जीवलोके….
१५.८ शरीरं यदवापोति….
१५.९ श्रोत्रं चक्षुः स्पर्शनं….
१५.१० उत्क्रामन्तं स्थितं….
१५.११ यतन्तो योगिनश्चौनं….
१५.१२ यदादित्यगतं तेजो….
१५.१३ गामाविश्य च ….
१५.१४ अहं वैश्वानरो….
१५.१५ सर्वस्य चाहं हृदि….
१५.१६ द्वाविमौ पुरुषौ….
१५.१७ उत्तमः पुरुषस्त्वं….
१५.१८ यस्मात्क्षरमतीतो ….
१५.१९ योमामेवमसम्मूढो….
१५.२० इति गुह्यतमं….

सम्बद्धसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=पुरुषोत्तमयोगः&oldid=7220" इत्यस्माद् प्रतिप्राप्तम्