पुट:।

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पुट:।

प्रतिचरणम् अक्षरसङ्ख्या १२

वसुयुगविरतिर्नौ पुटोऽयम्। केदारभट्टकृत- वृत्तरत्नाकर:३. ५१

।।। ।।। ऽऽऽ ।ऽऽ

न न म य ।

यति: अष्टभि: चतुर्भि: च।

उदाहरणम् -

यदि विगलितधर्म: स्यादधर्म: प्रबल इह तदात्मानं सृजामि। सदवनमसदुद्ध्वंसं विधातुं, रचयितुमपि धर्ममर्जुनेह॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पुट:।&oldid=7997" इत्यस्माद् प्रतिप्राप्तम्