पाञ्चजन्यं हृषीकेशो...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चदशः (१५) श्लोकः ।

पदच्छेदः

पाञ्चजन्यम्, हृषीकेशः, देवदत्तम्, धनञ्जयः । पौण्ड्रम्, दध्मौ, महाशङ्खम्, भीमकर्मा, वृकोदरः ॥

अन्वयः

अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते ।

शब्दार्थः

पाञ्चजन्यम् = तन्नामकम्,
हृषीकेशः = श्रीकृष्णः
देवदत्तम् = तन्नामकम्
धनञ्जयः = अर्जुनः
पौण्ड्रम् = तन्नामकम्
दध्मौ = अधमत्
महाशङ्खम् = महाकारकं शङ्खम्
भीमकर्मा = भयङ्करकार्यकारी
वृकोदरः = भीमः

अर्थः

अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पाञ्चजन्यं_हृषीकेशो...&oldid=5021" इत्यस्माद् प्रतिप्राप्तम्