परिसरमालिन्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

येन मानवाः जीवन्ति सः परिसरः यस्यां वयं निवसामः सेयं पृथिवी अत्र विद्यमानः नद्यः पर्वताः वृक्षाः पशवः पक्षिणः प्रदेशाः, वाताः इत्येते सर्वेऽपि परिसरशब्देन सूच्यन्ते । परिसरः स्वयं न प्रदुष्टो भवति । किन्तु मनुष्य एव आत्मनः स्वार्थात्, आलस्यात् दूरदृष्टेः अभावादपि परिसरं प्रदूषयति । परिसरमालिन्यानि प्रमुखानि त्रिविधानि । वायुमालिन्यं, जलमालिन्यं शब्दमालिन्यं च । नगरीकर्णेन उद्यमकरणेन च बृहद्यान्त्रगारणि दिने दिने आर्ब्धानि भवन्ति । तैः सर्वदा निस्सरद्ब्यः कलुषितविषानिलेभ्यः वातावरणं प्रदूषितं भवति । यन्त्रागारेण निष्कास्यमानेन रासायनिकवस्तुना कलुषितजलं, स्नानशौचालयानां मलिनजलं च नालिकाभिः नदीं प्रति प्रेषयन्ति । एतेन जलमालिन्यं भवति । वाहनादिभिः कर्कशशब्दाः जायन्ते । ते च श्ब्दाः परिसरं क्षोभयन्ति ।

महानगरे मलिनस्थानम्

परिसरप्रदूषणेन नानाविधा: रोगाः समुद्भवन्ति । प्रदुष्टेन परिसरेण न केवलं मानवाः अपि तु पशवः, पक्षिणः कीटाः, जलचराः चापि महतीं हानिमनुभवन्ति ।शुद्धपरिसरेण जनाः आरोग्ययुक्ताः सुदृढाः च भवन्ति । तेन सामाजिकस्वास्थ्यम् सिध्यति । अतः मानवाः भविष्यत्कालं विचिन्त्य सरलं शान्तियुतं जीवनं कुर्युः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=परिसरमालिन्यम्&oldid=5265" इत्यस्माद् प्रतिप्राप्तम्