परित्राणाय साधूनां...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टमः (८) श्लोकः ।

पदच्छेदः

परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥

अन्वयः

साधूनां परित्रणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे सम्भवामि ।

शब्दार्थः

साधूनाम् = सज्जनानाम्
परित्रणाय = संरक्षणाय
दुष्कृताम् = दुर्जनानाम्
विनाशाय = मारणाय
धर्मसंस्थापनार्थाय च = धर्मप्रतिापनार्थाय च
युगे युगे = प्रतियुगम्
सम्भवामि = उवामि ।

अर्थः

सत्पुरुषाणां संरक्षणाय, दुर्जनानां विनाशाय, धर्मस्य च संस्थापनाय प्रत्येकं युगे अवतरामि ।

शाङ्करभाष्यम्

किमर्थं-परित्राणायेति। परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानां, विनाशाय च दुष्कृतां पापकारिणाम्। किंच धर्मसंस्थापन्र्थाय धर्मस्य सम्यक्स्थापनं तदर्थेसंभवामि युगे युगे प्रतियुगम् ।।8।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=परित्राणाय_साधूनां...&oldid=10363" इत्यस्माद् प्रतिप्राप्तम्