पटोलः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
पटोलः
पटोलपुष्पम्
पक्वः पटोलः
शाकशकटे दृश्यमानाः पटोलाः

एषः पटोलः अपि भारते वर्धमानः कश्चन शाकविशेषः । अयम् अपि सस्यजन्यः आहारपादार्थः । एषः पटोलः आङ्ग्लभाषायां snake gourd अथवा Trichosanthes cucumerina इति उच्यते । एषः पटोलः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

फलकम्:शाकानि

"https://sa.bharatpedia.org/index.php?title=पटोलः&oldid=9335" इत्यस्माद् प्रतिप्राप्तम्