न्यायसुधा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । सुधा वा पठनीया वसुधा वा पालनीया इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=न्यायसुधा&oldid=1478" इत्यस्माद् प्रतिप्राप्तम्