न्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

न् कारः
उच्चारणम्

अस्य उच्चारणस्थानंदन्तनासिकम् सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य पञ्चमः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -ञमङणनानां नासिका च”सि० कौ०

नानार्थः

“नकारः सौगते बुद्धौ स्तुतौ वृक्षे प्रकीर्तितः”- एकाक्षरकोशः

  1. बुद्धः
  2. स्तुतिः
  3. वृक्षः

“हेरम्बे नः पुमान् ना स्त्री नाभौ नं ज्ञानवाद्ययोः” – नानार्थरत्नावलिः

  1. गणपतिः
  2. नाभिः
  3. ज्ञानम्
  4. वाद्यम्
"https://sa.bharatpedia.org/index.php?title=न्&oldid=9498" इत्यस्माद् प्रतिप्राप्तम्