नोकिया

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox company

नोकिया ५८००

नोकिया इति एकस्याः चरदूरवाणी-उत्पादकसंस्थायाः नाम वर्तते । फ़ेड्रिक् ऐडेस्टम् एतस्याः संस्थायाः संस्थापकः विद्यते । सम्पर्कक्षेत्रे एतस्याः संस्थायाः नाम अद्य विश्वे सर्वत्र जेगीयते । एतस्याः संस्थायाः मुख्यकेन्द्रं फ़िन्लाण्ड् समीपे वर्तते । दूरवाण्याः उत्पादनेन सहैव अन्तर्जालसम्पर्कसाधनानाम् अपि करोति । प्रायः १२० देशानां १२८,४४५ जनेभ्यः उद्योगावकाशं कल्पितवती ।

नोकिया ट्याब्लेट्
मुख्यकेन्द्रम्

टिप्पणी

फलकम्:Reflist

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=नोकिया&oldid=8231" इत्यस्माद् प्रतिप्राप्तम्