नम्पूतिरि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

केरलीयब्राह्मणा: सामान्यतया नम्पूतिरिसंज्ञया अभिज्ञायन्ते। भट्टतिरिविभाग: नाम्ना एव भिन्न:। परन्तु मूसत्, ऎळयत्, नम्बीशन्, चाक्यर्, इत्यादि विभागा: यद्यपि ब्रह्मणा: एव तेषाम् प्रवृत्तय: भिन्ना:।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नम्पूतिरि&oldid=8895" इत्यस्माद् प्रतिप्राप्तम्