धृष्टकेतुः चेकितानः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चमः (५) श्लोकः ।

पदच्छेदः

धृष्टकेतुः, चेकितानः, काशिराजः, च, वीर्यवान् । पुरुजित्, कुन्तिभोजः, च, शैब्यः, च, नरपुङ्गवः ॥ ५ ॥

अन्वयः

च धृष्टकेतुः चेकितानः च वीर्यवान् काशिराजः पुरुजित् कुन्तिभोजः च नरपुङ्गवः शैब्यः.....॥५॥

शब्दार्थः

च धृष्टकेतुः = धृष्टकेतुः
चेकितानः च = चेकितानः
वीर्यवान् = वीरः
काशिराजः = काशिराजः
पुरुजित् = पुरुजित्
कुन्तिभोजः च = कुन्तिभोजः
नरपुङ्गवः = नरेषु श्रेष्ठः
शैब्यः = शिबेः राजा

अर्थः

श्लोकस्य अस्य तात्पर्यं मिलित्वा षष्ठे श्लोके वर्तते । क्रियापदस्य अभावात् एवम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=धृष्टकेतुः_चेकितानः...&oldid=5665" इत्यस्माद् प्रतिप्राप्तम्