तमोर नदी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


संस्कृत भाषायाम् ताम्रस्यार्थः ताम्रवदिति । उक्तंञ्च उदेति सविता ताम्रस्ताम्र एवास्तमेति च[१] ताम्रात् तामरम्, तामरात् तमोरं/तमरं/तम्मरं इत्यभवत् । अस्याः नद्याः जलं ताम्रवत् दृश्यते, तस्मात् नेपाली भाषायाम् तम्मरकोशी, संस्कृते ताम्रकाैशिकी किंवा ताम्रवर्णी नाम्ना इयं प्रसिद्धास्ति ।

उद्भवम्

महत्त्वम्

जलसम्पदा

बाह्यसम्पर्कतन्तु

अत्रापि दृश्याताम्

फलकम्:नेपालदेशस्य नद्यः

सन्दर्भाः

  1. अाप्टे, वामन शिवराम (द्वि.स. सन् १९६९), संस्कृत हिन्दी शब्दकोश, दिल्ली : मोतीलाल बनारसीदास
"https://sa.bharatpedia.org/index.php?title=तमोर_नदी&oldid=384" इत्यस्माद् प्रतिप्राप्तम्