तडियाण्डमोल्पर्वतः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox mountain

तडियाण्डमोल्पर्वतः (Tadiandamol) कर्णाटकस्य कोडगुमण्डले विद्यमानः अत्युन्नतः गिरिः । कोडवभाषाया तडियण्डमोल् इत्युक्ते उन्नतः पर्वतः इत्येव अर्थः । पश्चिमपर्वतस्य शृङ्खलायाम् एव एषः अन्तर्गच्छति । अस्य औन्नत्यं सामन्यतः १७४८ मी. अस्ति । चरणप्रियाणामपि एतत् स्थानं प्रियतमं भवति । विराजपेटेप्रदेशतः ३०कि.मी.दूरे अस्ति । पर्वतमस्तके शाद्वलाः पर्वतं परितः शोलारण्यं विद्यते । पर्वतस्य सानुप्रदेशे चत्वारः प्रासादाः सन्ति येषां शतमानस्य इतिहासः वर्तते ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=तडियाण्डमोल्पर्वतः&oldid=9040" इत्यस्माद् प्रतिप्राप्तम्