जोन्हाजलपातः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Use dmy dates फलकम्:Use Indian English फलकम्:Infobox waterfall

जोन्हाजलपातः गौतमधाराजलपातः इति नाम्ना अपि प्रसिद्धः विद्यते। अयं जलपातः भारतस्य झारखण्डराज्यस्य राञ्चीमण्डले विद्यते।

जलपातः

पर्वतेषु लम्बमाननां जलपातानां कोटौ अयं जोन्हाजलपातः अन्तर्भवति। गङ्गानद्याः उपनदीत्वेन विद्यमानायाः रोरू नद्याः अयं जलपातः प्रभवति।[१] ७२२ सोपानानाम् अवरोहणं कुर्मः चेत् अस्य जलपातस्य समीपं गन्तुं शक्नुमः।[२]जलपाते जलम् ४३ मीटर् उपरिष्टात् पतति।[३]

जोह्नाजलपातः

"https://sa.bharatpedia.org/index.php?title=जोन्हाजलपातः&oldid=678" इत्यस्माद् प्रतिप्राप्तम्