जशपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

जशपुरमण्डलम् (Jashpur District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जशपुर नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

जशपुरमण्डलस्य विस्तारः २०२९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः ओडिशाराज्यम्, झारखण्डराज्यम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं जशपुरमण्डलस्य जनसङ्ख्या ७९९१९९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.६५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००४ अस्ति । अत्र साक्षरता ६८.६% अस्ति ।

बाह्यानुबन्धाः

फलकम्:छत्तीसगढ मण्डलाः

फलकम्:छत्तीसगढराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=जशपुरमण्डलम्&oldid=1028" इत्यस्माद् प्रतिप्राप्तम्