चित्तौडगढमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement


Tower of victory.jpg

चित्तौडगढमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति चित्तौडगढनामकं नगरम् ।

भौगोलिकम्

चित्तौडगढमण्डलस्य विस्तारः १०,८५६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उदयपुरमण्डलं, राजसमन्दमण्डलं च, पश्चिमे मध्यप्रदेशराज्यम्, उत्तरे भीलवाडामण्डलं, दक्षिणे प्रतापगढमण्डलम् (राजस्थानम्) अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं चित्तौडगढमण्डलस्य जनसङ्ख्या १५४४३९२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.०९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७० अस्ति । अत्र साक्षरता ६२.५१ % अस्ति ।

उपमण्डलानि

  • बारी सदरी
  • बेगुन
  • चित्तौडगढ
  • कपसन
  • निम्बहेरा
  • रावतभाटा

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • चित्तौडगढ किला
  • राणी पद्मिनी महल्
  • विजयस्तम्भः
  • राणा कुम्भा महल्
  • कीर्तिस्तम्भः

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=चित्तौडगढमण्डलम्&oldid=3241" इत्यस्माद् प्रतिप्राप्तम्