ङ्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

ङ् कारः
उच्चारणम्

अस्य उच्चारणस्थानंकण्ठनासिकम्अस्ति । व्यञ्जनवर्णेषु कवर्गस्य पञ्चमः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।” ञमङणनानां नासिका च” सि० कौ०

नानार्थाः

  1. भैरवः
  2. विषयः
  3. अपेक्षा
"https://sa.bharatpedia.org/index.php?title=ङ्&oldid=5813" इत्यस्माद् प्रतिप्राप्तम्