खटरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:हिन्दुस्तानि रागः खटरागः (khata raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति। आसावरि थाट् गणस्य रागः भवति। अस्य रागस्य वादिस्वरः धैवतस्वरः (ध) भवति। संवादिस्वरः गान्धारस्वरः (ग) भवति । अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति। करुणरसप्रधानः रागः भवति ।

श्लोकः

सदा खटरागोयं सततनितरां ध्येयसुपदाम्।
प्रभाते गायन्ती मधुरसुरगीतार्थनिलयम्॥

  • आरोहः - स रे म प नि स
  • अवरोहः - स रे नि ध म प ध म रे नि स
  • पक्कड - स रे म प, नि ध-म प ध, म रे नि स

समयः

  • प्रातःकालः प्रशस्तकालः भवति।

थाट्

बाह्यसम्पर्कतन्तुः

फलकम्:हिन्दूस्थानीयसङ्गीतम्

"https://sa.bharatpedia.org/index.php?title=खटरागः&oldid=7450" इत्यस्माद् प्रतिप्राप्तम्