क्षीरपथ-आकाशगङ्गा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox क्षीरपथ-आकाशगङ्गा (फलकम्:Lang-en) काचित् आकाशगङ्गा (गैलक्सी) । सौरमण्डलस्य केन्द्रभूतः सूर्यः अस्याः आकाशगङ्गायाः अंशः । अर्थात् वयम् अस्याम् आकाशगङ्गायां निवसामः । एषा एका सर्पिलाकारका आकाशगङ्गा । देवयानी-आकाशगङ्गा (एन्ड्रोमेडा आकाशगङ्गा) क्षीरपथ-आकाशगङ्गायाः प्रतिवेशी आकाशगङ्गा अस्ति । एषा आकाशगङ्गा मन्दाकिनी इत्यपि उच्यते ।

पृथ्वीतः पर्यवेक्षणम्

क्षीरपथ-आकाशगङ्गा रात्रौ आकाशस्य एकस्मिन् प्रान्ततः अपरप्रान्तपर्यन्तम् अस्पष्टमेघसदृशः विस्तृतः इव दृश्यते । नगरप्रदेशेषु तथा अधिकप्रकाशसंयुक्तस्थलात् एषा आकाशगङ्गा स्पष्टतया न दृश्यते ।

टिप्पणी

फलकम्:Reflist

बहिःसंयोगः

"https://sa.bharatpedia.org/index.php?title=क्षीरपथ-आकाशगङ्गा&oldid=9670" इत्यस्माद् प्रतिप्राप्तम्