कोलोराडो

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
मुद्रा
Map of USA CO.svg

कोलोराडो संयुक्तराज्‍य-अमेरिका देशस्‍य राज्यम् अस्‍ति। राज्यस्य राजधानी डेन्वर् नगरम्। राज्यस्य मुख्यः भागः दक्षिणराकी पर्वत श्रेणी प्रदेशे स्थितः। राज्यस्य नाम्नः आधारः कोलोराडो नदी। राज्यस्य उत्तरदिशि ययोमिंग्, पश्चिमदिशि यूटा, दक्षिणदिशि नव मेक्सिको, पूर्व दिशि नेब्रास्का राज्यानि स्थितानि सन्ति। कोलोराडोप्रदेशे अनेके पर्वताः, वनानि, नद्यः च सन्ति। राज्यपालः डेमोक्राट् पक्षस्य जान् हिकेन्लूपर्। राज्यस्य प्रधानं विमाननिस्थानकं डेन्वर् अन्तर्राष्ट्रीयविमाननिस्थानकम्

भूगोलम्

कोलोराडोराज्यस्य राजधानी डेन्वर् नगरम्। डेन्वर्-अरोरा संयुक्तप्रदेशस्य जनसंख्या ३११०४३६[१]

धर्मः

राज्यस्य प्रमुखधर्माः[२]:

मण्डलानि

कोलोराडोराज्ये ६४ मण्डलानि सन्ति। तेषु बृहत् मण्डलं लास् अनिमास् मण्डलम्।

आधारः

फलकम्:Reflist फलकम्:America

  1. United States Census Bureau, Census 2000 Summary, File 1, Bureau of the Census, Suitland, Maryland
  2. फलकम्:Cite web
"https://sa.bharatpedia.org/index.php?title=कोलोराडो&oldid=10561" इत्यस्माद् प्रतिप्राप्तम्