कैशिकीवृत्तिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



अत्यर्थसुकुमारार्थसन्दर्भा वृत्तिः कैशिकी । अत्यन्तसुकुमारयोः श्रृङ्गारकरुणरसयोः प्रकाशनायेयं वृत्तिरुपयुज्यते । रुचिरवस्त्रालङ्कारादिभूषिता कामोपभोगजन्मा विविधनृत्यगीतादिसमुपेता स्त्रीपात्रयुक्ता चैषा वृत्तिर्लास्याङ्गभूता भवति । यथा –

जितमदनविलासं काकतीयान्वयेन्दुं
नरपतिमनिमेषं द्रष्टुमाशंसिनीनाम् ।
सपदि विरचितासी दङ्गनानामपाङैग-
र्दिवि कुवलयदामश्यामला तोरणश्रीः ॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=कैशिकीवृत्तिः&oldid=8869" इत्यस्माद् प्रतिप्राप्तम्