कैलाश सत्यार्थी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person कैलाश सत्यार्थी (जन्म ११ जनवरी १९५४) एकः समाजसेवी । भारतीयबालानाम् अधिकारविषये तेन विशेषपरिश्रमः कृतः । अनेन २०१४ तमस्य वर्षस्य नोबेल्-शान्तिपुरस्कारः प्राप्तः ।[१] सः १९८० तमे वर्षे 'बाल्यं सेव्यताम्' इत्येतम् आन्दोलनम् (Bachpan Bachao Andolan) आरब्धवान् । अनेन आन्दोलनेन अद्यावधि अशीतिसहस्राधिकाः बालाः रक्षिताः ।[२][३]

टिप्पणी

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=कैलाश_सत्यार्थी&oldid=1738" इत्यस्माद् प्रतिप्राप्तम्