कूर्मासनम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

कूर्मासनं योगासनस्य एकम् आसनमस्ति ।

Kurmasana.jpg

आसनकरणविधिः

  • वज्रासने उपविश्य कूर्परद्वयं नाभिम् उभयतः स्थापयित्वा चिवुकं करतलद्वये स्थापयतु ।
  • रेचकेण शरीरं शनैः शनैः अग्रे नयतु ।
  • तस्यामवस्थायाम् निमेषमेकं स्थिरं तिष्ठतु ।
  • ततः पूरकेण शनैः शनैः वज्रासनं प्रति आगच्छतु ।
  • त्रिवारं चतुर्वारं वा करोतु ।

लाभाः

  • अग्न्याशयः सक्रियः भवति ।
  • अग्न्याशये ‘इनसुलिन्’ इत्यस्य निर्माणम अनायासेन भवति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=कूर्मासनम्&oldid=10564" इत्यस्माद् प्रतिप्राप्तम्