कुनिन्दराज्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

कुनिन्दराज्यं हिमालयस्य उपत्यकायम् आसीत् । यद्यपि एतत् किञ्चित् लघुराज्यं तथापि ५०० वर्षाणि यावत् ते शासनम् अकुर्वन् । क्रि पू २ शतकतः क्रि श ३ शतकपर्यन्तं शासनं कृतं तैः । एतत् महाजनपदानां कालस्य राज्यम् आसीत् । तदानीन्तनानि राज्यानि इव एतदपि एकं लघुराज्यम् ।

फलकम्:Interwiki conflict

फलकम्:Infobox settlement

"https://sa.bharatpedia.org/index.php?title=कुनिन्दराज्यम्&oldid=954" इत्यस्माद् प्रतिप्राप्तम्