कायेन मनसा बुद्ध्या...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वात्मशुद्धये ॥ ११ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य एकादशः (११) श्लोकः ।

पदच्छेदः

कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वा आत्मशुद्धये ॥ ११ ॥

अन्वयः

योगिनः कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि सङ्गं त्यक्वा आत्मशुद्धये कर्म कुर्वन्ति ।

शब्दार्थः

योगिनः = कर्मयोगिनः
कायेन = शरीरेण
मनसा = चित्तेन
बुद्ध्या = मत्या
केवलैः = ईश्वरार्पणबुद्ध्या विधानेन ममताशून्यैः
इन्द्रियैः अपि = नेत्रादिभिः अपि
सङ्गम् = आसक्तिम्
त्यक्त्वा = विहाय
आत्मशुद्धये = चित्तशुद्धये
कर्म = कर्तव्यम्
कुर्वन्ति = आचरन्ति ।

अर्थः

योगिनः शरीरेण मनसा बुद्ध्या ईश्वराय एव कर्म करोमि, न मम फलाय' इति ममतां विना इन्द्रियैश्च कर्म आचरन्ति तेन तेषां चित्तं शुद्धं भवति ।

शाङ्करभाष्यम्

केवलं सत्त्वशुद्धिमात्रफलमेव तस्य कर्मणः स्यात्, यस्मात्-कायेन देहेन मनसा बुद्धया च केवलैर्ममत्ववर्दितैरपीश्वरायैव कर्म करोमि न मम फलायेति ममत्वबुद्धिशून्यैरीन्द्रियैरपि।केवलशब्दः कायादिभिरपि प्रत्येकं संबध्यते सर्वव्यापारेषु ममतावर्जनाय, योगिनः कर्मिणः कर्म कुर्वन्ति संङ्ग त्यक्त्वा फलविषयमात्मशुद्धये। सत्त्वशुद्धय इत्यर्थः।तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव ।।11।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=कायेन_मनसा_बुद्ध्या...&oldid=6898" इत्यस्माद् प्रतिप्राप्तम्