काण्ववंशः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox former country क्रि पू ७५ तमे वर्षे वसुदेवेन मगधदेशे कन्ववंशराज्यं प्रतिष्ठापितम् । इदं राज्यं क्रि.पू २६ तमे वर्षे शातवाहनैः नाशितम् |

वंशावलिः

  • वसुदेवः (क्रि.पू ७५-६६)
  • भूमिमित्रः (क्रि.पू ६६-५२)
  • नारायणः (क्रि.पू ५२-४०)
  • सुशर्मन् (क्रि.पू ४०-२६)

सम्बद्धाः लेखाः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=काण्ववंशः&oldid=10147" इत्यस्माद् प्रतिप्राप्तम्