ए आर् राजराजवर्मा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Underlinked

A.R. Raja Raja Varma.jpg

केरळपाणिनिरिति सुविज्ञातः आ॰ रा॰ राजराजवर्मा (A.R.Rajarajaverma) १०३५ तमे कोलम्बवर्षे कुम्भमासे नवमे दिने (क्रि.श. २१-०२-१८६३) पूर्वाभाद्रपदनक्षत्रे केरळेषु चङ्ङनाश्शेरि नाम्नि देशे लक्ष्मीपुरस्थराजमन्दिरे जातोऽभूत् । षट्पञ्चाशे वयसि (१०९३ तमे कोलम्बाब्दे मिथुनमासे चतुर्थे दिने) (क्रि.श.१८-०६-१९१८) स्वर्गमगात् ।

कृतयः

संस्कृतगीतकानि

१ गणपत्यष्टकम्
२ देवीमङ्गळम्
३ श्री विशाखसिंहासनारोहाभिनन्दनम्
४ चित्रनक्षत्रमाला
५ कादम्बरीसङ्ग्रहः
६ पञ्चाशतपूर्तिपञ्चाशिका
७ राजनीत्यष्टकम्
८ वीणाष्टकम्
९ भृङ्गविलापः
१० विटविभावरी
११ मेघोपालम्भ्यः
१२ विमानाष्टकम्
१३ पितृप्रलापः
१४ प्रसादमाला

दण्डकानि

१ देवीदण्डकम्
२ श्रीमूलषष्टिपूर्तिदण्डकम्

संस्कृतचम्पूः

१ रुक्मिणीहरणम्

संस्कृतप्रबन्धाः

१ तुलाभारः
२ अष्टबन्धाष्टबन्धः

संस्कृत-एकाङ्करूपकम्

१ गैर्वाणीविजयः

संस्कृतमहाकाव्यम्

१ आङ्गलसाम्राज्यम्

मलयाळप्रबन्धाः

१ कैरळीचरितम्
२ मलयाळभाषाया आधुनिकावस्था
३ अर्धेकारः

मलयाळलघुकाव्यम्

१ मलयविलासः

जीवचरित्रम्

१ केरळवर्मावलियकोयित्तम्पुरान्

कैरळ्यां विवर्तिताः ग्रन्थाः

खण्डकाव्यम्

१ मेघदूतम्

महाकाव्यम्

१ भाषाकुमारसम्भवः
२ रघुवंशः

नाटकानि

१ उद्दालचरितम्
२ मलयाळशाकुन्तळम्
३ माळविकाग्निमित्रम्
४ चारुदत्तः
५ स्वप्नवासवदत्तम्

व्याख्यानानि

१ मयूरसन्देशव्याख्यानम्
२ ऋग्वेदव्याख्यानम्
३ नळचरितव्याख्यानम् (कान्तारतारकम्)

व्याकरणग्रन्थाः

मलयाळव्याकरणम्

१ केरळपाणिनीयम्
२ शब्दशोधिनी
३ प्रथमव्याकरणम्
४ मध्यमव्याकरणम्

मलयाळे संस्कृतव्याकरणम्

१ मणिदीपिका

संस्कृतव्याकरणम्

१ लघुपाणिनीयम् - प्रथमोभागः
२ लघुपाणिनीयम् - द्वितीयोभागः

निघण्टुः

१ साङ्केतिकपदनिघण्टुः
२ आङ्गलेय-मलयाळानिघण्टुः

मलयाळभाषायां साहित्यशास्त्रग्रन्थाः

अलङ्कारशास्त्रम्

१ भाषाभूषणम्

छन्दःशास्त्रम्

१ वृत्तमञ्जरी

गद्यसाहित्यचरित्रम्

१ साहित्यसाह्यम्

ज्यौतिषग्रन्थाः

ग्रन्थाः

१ ज्योतिप्रकाशकम्

प्रबन्धाः

१ हैन्दवज्यौतिषम्
२ केरळज्यौतिषम्
३ कालगणनम्

"https://sa.bharatpedia.org/index.php?title=ए_आर्_राजराजवर्मा&oldid=10683" इत्यस्माद् प्रतिप्राप्तम्