एलिजबेथ् प्रथमा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox royalty

प्रथमा एलुजबेथ् (७ सेप्टेम्बर् १५३३ - २४ मार्च् १६०२) १५५८ तमात् वर्षात् मरणपर्यन्तम् इङ्ग्लेण्ड्-ऐर्लेण्ड्देशयोः राज्ञी आसीत् । ट्यूडर्-वंशस्य पञ्चमी अन्तिमा चक्रवर्तिनी इयम् अष्टमहेन्रिवर्यस्य पुत्रीत्वेन जाता चेदपि, अस्याः तृतीये वर्षे एव अस्याः माता अन् बोलिन् मरणदण्डनं प्राप्तवती, इयं विवाहेतरसम्बन्धात् जाता इति घोषितम् । १५५८ तमे वर्षे मेरी प्रथमायाः मरणानन्तरम् इयं राज्ञी जाता ।

आजीवनम् अविवाहिता आसीत् इयं सौम्यवादिनी इति प्रसिद्धा । स्वस्य ४४ वर्षाणां दीर्घशासनकाले इङ्ग्लेण्ड्देशं प्रबलराष्ट्रम् अकरोत् । अस्याः शासनकालः इङ्ग्लेण्ड्देशस्य सुवर्णयुगः इति परिगण्यते ।

"https://sa.bharatpedia.org/index.php?title=एलिजबेथ्_प्रथमा&oldid=6212" इत्यस्माद् प्रतिप्राप्तम्