उदासीनवदासीनो...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः

उदासीनवदासीनः गुणैः यः न विचाल्यते गुणाः वर्तन्ते इति एव यः अवतिष्ठते न इङ्गते ॥ २३ ॥

अन्वयः

श्लोकसङ्ख्या २५ द्रष्टव्या ।

शब्दार्थः

श्लोकसङ्ख्या २५ द्रष्टव्या ।

अर्थः

श्लोकसङ्ख्या २५ द्रष्टव्या ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उदासीनवदासीनो...&oldid=3001" इत्यस्माद् प्रतिप्राप्तम्