उत्तरा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


उत्तरा मत्स्यराज्यस्य विराठ नर॓शस्य पुत्री आसीत्। सा तु अभिमन्योः पत्नी आसीत्। अज्ञातवास समये पाण्डवाः मत्स्यदेशे अवसन्। तस्मिऩ् एव समये सा अर्जुनात् नृत्

बाह्यसम्पर्कतन्तु

फलकम्:महाभारतम्

"https://sa.bharatpedia.org/index.php?title=उत्तरा&oldid=10403" इत्यस्माद् प्रतिप्राप्तम्